सुबन्तावली ?लक्षप्रदक्षिणव्रतविधि

Roma

पुमान्एकद्विबहु
प्रथमालक्षप्रदक्षिणव्रतविधिः लक्षप्रदक्षिणव्रतविधी लक्षप्रदक्षिणव्रतविधयः
सम्बोधनम्लक्षप्रदक्षिणव्रतविधे लक्षप्रदक्षिणव्रतविधी लक्षप्रदक्षिणव्रतविधयः
द्वितीयालक्षप्रदक्षिणव्रतविधिम् लक्षप्रदक्षिणव्रतविधी लक्षप्रदक्षिणव्रतविधीन्
तृतीयालक्षप्रदक्षिणव्रतविधिना लक्षप्रदक्षिणव्रतविधिभ्याम् लक्षप्रदक्षिणव्रतविधिभिः
चतुर्थीलक्षप्रदक्षिणव्रतविधये लक्षप्रदक्षिणव्रतविधिभ्याम् लक्षप्रदक्षिणव्रतविधिभ्यः
पञ्चमीलक्षप्रदक्षिणव्रतविधेः लक्षप्रदक्षिणव्रतविधिभ्याम् लक्षप्रदक्षिणव्रतविधिभ्यः
षष्ठीलक्षप्रदक्षिणव्रतविधेः लक्षप्रदक्षिणव्रतविध्योः लक्षप्रदक्षिणव्रतविधीनाम्
सप्तमीलक्षप्रदक्षिणव्रतविधौ लक्षप्रदक्षिणव्रतविध्योः लक्षप्रदक्षिणव्रतविधिषु

समास लक्षप्रदक्षिणव्रतविधि

अव्यय ॰लक्षप्रदक्षिणव्रतविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria