Declension table of lakṣaṇasaptamī

Deva

FeminineSingularDualPlural
Nominativelakṣaṇasaptamī lakṣaṇasaptamyau lakṣaṇasaptamyaḥ
Vocativelakṣaṇasaptami lakṣaṇasaptamyau lakṣaṇasaptamyaḥ
Accusativelakṣaṇasaptamīm lakṣaṇasaptamyau lakṣaṇasaptamīḥ
Instrumentallakṣaṇasaptamyā lakṣaṇasaptamībhyām lakṣaṇasaptamībhiḥ
Dativelakṣaṇasaptamyai lakṣaṇasaptamībhyām lakṣaṇasaptamībhyaḥ
Ablativelakṣaṇasaptamyāḥ lakṣaṇasaptamībhyām lakṣaṇasaptamībhyaḥ
Genitivelakṣaṇasaptamyāḥ lakṣaṇasaptamyoḥ lakṣaṇasaptamīnām
Locativelakṣaṇasaptamyām lakṣaṇasaptamyoḥ lakṣaṇasaptamīṣu

Compound lakṣaṇasaptami - lakṣaṇasaptamī -

Adverb -lakṣaṇasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria