Declension table of lakṣaṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣaṇalakṣaṇam lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāni
Vocativelakṣaṇalakṣaṇa lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāni
Accusativelakṣaṇalakṣaṇam lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāni
Instrumentallakṣaṇalakṣaṇena lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇaiḥ
Dativelakṣaṇalakṣaṇāya lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇebhyaḥ
Ablativelakṣaṇalakṣaṇāt lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇebhyaḥ
Genitivelakṣaṇalakṣaṇasya lakṣaṇalakṣaṇayoḥ lakṣaṇalakṣaṇānām
Locativelakṣaṇalakṣaṇe lakṣaṇalakṣaṇayoḥ lakṣaṇalakṣaṇeṣu

Compound lakṣaṇalakṣaṇa -

Adverb -lakṣaṇalakṣaṇam -lakṣaṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria