सुबन्तावली ?लक्षणज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमालक्षणज्ञा लक्षणज्ञे लक्षणज्ञाः
सम्बोधनम्लक्षणज्ञे लक्षणज्ञे लक्षणज्ञाः
द्वितीयालक्षणज्ञाम् लक्षणज्ञे लक्षणज्ञाः
तृतीयालक्षणज्ञया लक्षणज्ञाभ्याम् लक्षणज्ञाभिः
चतुर्थीलक्षणज्ञायै लक्षणज्ञाभ्याम् लक्षणज्ञाभ्यः
पञ्चमीलक्षणज्ञायाः लक्षणज्ञाभ्याम् लक्षणज्ञाभ्यः
षष्ठीलक्षणज्ञायाः लक्षणज्ञयोः लक्षणज्ञानाम्
सप्तमीलक्षणज्ञायाम् लक्षणज्ञयोः लक्षणज्ञासु

अव्यय ॰लक्षणज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria