Declension table of ?lakṣaṇajñā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇajñā lakṣaṇajñe lakṣaṇajñāḥ
Vocativelakṣaṇajñe lakṣaṇajñe lakṣaṇajñāḥ
Accusativelakṣaṇajñām lakṣaṇajñe lakṣaṇajñāḥ
Instrumentallakṣaṇajñayā lakṣaṇajñābhyām lakṣaṇajñābhiḥ
Dativelakṣaṇajñāyai lakṣaṇajñābhyām lakṣaṇajñābhyaḥ
Ablativelakṣaṇajñāyāḥ lakṣaṇajñābhyām lakṣaṇajñābhyaḥ
Genitivelakṣaṇajñāyāḥ lakṣaṇajñayoḥ lakṣaṇajñānām
Locativelakṣaṇajñāyām lakṣaṇajñayoḥ lakṣaṇajñāsu

Adverb -lakṣaṇajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria