Declension table of lakṣaṇaikacakṣuṣka

Deva

NeuterSingularDualPlural
Nominativelakṣaṇaikacakṣuṣkam lakṣaṇaikacakṣuṣke lakṣaṇaikacakṣuṣkāṇi
Vocativelakṣaṇaikacakṣuṣka lakṣaṇaikacakṣuṣke lakṣaṇaikacakṣuṣkāṇi
Accusativelakṣaṇaikacakṣuṣkam lakṣaṇaikacakṣuṣke lakṣaṇaikacakṣuṣkāṇi
Instrumentallakṣaṇaikacakṣuṣkeṇa lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkaiḥ
Dativelakṣaṇaikacakṣuṣkāya lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkebhyaḥ
Ablativelakṣaṇaikacakṣuṣkāt lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkebhyaḥ
Genitivelakṣaṇaikacakṣuṣkasya lakṣaṇaikacakṣuṣkayoḥ lakṣaṇaikacakṣuṣkāṇām
Locativelakṣaṇaikacakṣuṣke lakṣaṇaikacakṣuṣkayoḥ lakṣaṇaikacakṣuṣkeṣu

Compound lakṣaṇaikacakṣuṣka -

Adverb -lakṣaṇaikacakṣuṣkam -lakṣaṇaikacakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria