Declension table of lakṣaṇaikacakṣuṣka

Deva

MasculineSingularDualPlural
Nominativelakṣaṇaikacakṣuṣkaḥ lakṣaṇaikacakṣuṣkau lakṣaṇaikacakṣuṣkāḥ
Vocativelakṣaṇaikacakṣuṣka lakṣaṇaikacakṣuṣkau lakṣaṇaikacakṣuṣkāḥ
Accusativelakṣaṇaikacakṣuṣkam lakṣaṇaikacakṣuṣkau lakṣaṇaikacakṣuṣkān
Instrumentallakṣaṇaikacakṣuṣkeṇa lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkaiḥ lakṣaṇaikacakṣuṣkebhiḥ
Dativelakṣaṇaikacakṣuṣkāya lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkebhyaḥ
Ablativelakṣaṇaikacakṣuṣkāt lakṣaṇaikacakṣuṣkābhyām lakṣaṇaikacakṣuṣkebhyaḥ
Genitivelakṣaṇaikacakṣuṣkasya lakṣaṇaikacakṣuṣkayoḥ lakṣaṇaikacakṣuṣkāṇām
Locativelakṣaṇaikacakṣuṣke lakṣaṇaikacakṣuṣkayoḥ lakṣaṇaikacakṣuṣkeṣu

Compound lakṣaṇaikacakṣuṣka -

Adverb -lakṣaṇaikacakṣuṣkam -lakṣaṇaikacakṣuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria