सुबन्तावली ?लक्षणग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमालक्षणग्रन्थः लक्षणग्रन्थौ लक्षणग्रन्थाः
सम्बोधनम्लक्षणग्रन्थ लक्षणग्रन्थौ लक्षणग्रन्थाः
द्वितीयालक्षणग्रन्थम् लक्षणग्रन्थौ लक्षणग्रन्थान्
तृतीयालक्षणग्रन्थेन लक्षणग्रन्थाभ्याम् लक्षणग्रन्थैः लक्षणग्रन्थेभिः
चतुर्थीलक्षणग्रन्थाय लक्षणग्रन्थाभ्याम् लक्षणग्रन्थेभ्यः
पञ्चमीलक्षणग्रन्थात् लक्षणग्रन्थाभ्याम् लक्षणग्रन्थेभ्यः
षष्ठीलक्षणग्रन्थस्य लक्षणग्रन्थयोः लक्षणग्रन्थानाम्
सप्तमीलक्षणग्रन्थे लक्षणग्रन्थयोः लक्षणग्रन्थेषु

समास लक्षणग्रन्थ

अव्यय ॰लक्षणग्रन्थम् ॰लक्षणग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria