Declension table of lakṣaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣaṇam lakṣaṇe lakṣaṇāni
Vocativelakṣaṇa lakṣaṇe lakṣaṇāni
Accusativelakṣaṇam lakṣaṇe lakṣaṇāni
Instrumentallakṣaṇena lakṣaṇābhyām lakṣaṇaiḥ
Dativelakṣaṇāya lakṣaṇābhyām lakṣaṇebhyaḥ
Ablativelakṣaṇāt lakṣaṇābhyām lakṣaṇebhyaḥ
Genitivelakṣaṇasya lakṣaṇayoḥ lakṣaṇānām
Locativelakṣaṇe lakṣaṇayoḥ lakṣaṇeṣu

Compound lakṣaṇa -

Adverb -lakṣaṇam -lakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria