Declension table of ?lajyamāna

Deva

NeuterSingularDualPlural
Nominativelajyamānam lajyamāne lajyamānāni
Vocativelajyamāna lajyamāne lajyamānāni
Accusativelajyamānam lajyamāne lajyamānāni
Instrumentallajyamānena lajyamānābhyām lajyamānaiḥ
Dativelajyamānāya lajyamānābhyām lajyamānebhyaḥ
Ablativelajyamānāt lajyamānābhyām lajyamānebhyaḥ
Genitivelajyamānasya lajyamānayoḥ lajyamānānām
Locativelajyamāne lajyamānayoḥ lajyamāneṣu

Compound lajyamāna -

Adverb -lajyamānam -lajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria