Declension table of ?lajyamāna

Deva

MasculineSingularDualPlural
Nominativelajyamānaḥ lajyamānau lajyamānāḥ
Vocativelajyamāna lajyamānau lajyamānāḥ
Accusativelajyamānam lajyamānau lajyamānān
Instrumentallajyamānena lajyamānābhyām lajyamānaiḥ lajyamānebhiḥ
Dativelajyamānāya lajyamānābhyām lajyamānebhyaḥ
Ablativelajyamānāt lajyamānābhyām lajyamānebhyaḥ
Genitivelajyamānasya lajyamānayoḥ lajyamānānām
Locativelajyamāne lajyamānayoḥ lajyamāneṣu

Compound lajyamāna -

Adverb -lajyamānam -lajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria