Declension table of ?lajjyamāna

Deva

NeuterSingularDualPlural
Nominativelajjyamānam lajjyamāne lajjyamānāni
Vocativelajjyamāna lajjyamāne lajjyamānāni
Accusativelajjyamānam lajjyamāne lajjyamānāni
Instrumentallajjyamānena lajjyamānābhyām lajjyamānaiḥ
Dativelajjyamānāya lajjyamānābhyām lajjyamānebhyaḥ
Ablativelajjyamānāt lajjyamānābhyām lajjyamānebhyaḥ
Genitivelajjyamānasya lajjyamānayoḥ lajjyamānānām
Locativelajjyamāne lajjyamānayoḥ lajjyamāneṣu

Compound lajjyamāna -

Adverb -lajjyamānam -lajjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria