Declension table of ?lajjyā

Deva

FeminineSingularDualPlural
Nominativelajjyā lajjye lajjyāḥ
Vocativelajjye lajjye lajjyāḥ
Accusativelajjyām lajjye lajjyāḥ
Instrumentallajjyayā lajjyābhyām lajjyābhiḥ
Dativelajjyāyai lajjyābhyām lajjyābhyaḥ
Ablativelajjyāyāḥ lajjyābhyām lajjyābhyaḥ
Genitivelajjyāyāḥ lajjyayoḥ lajjyānām
Locativelajjyāyām lajjyayoḥ lajjyāsu

Adverb -lajjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria