Declension table of ?lajjya

Deva

MasculineSingularDualPlural
Nominativelajjyaḥ lajjyau lajjyāḥ
Vocativelajjya lajjyau lajjyāḥ
Accusativelajjyam lajjyau lajjyān
Instrumentallajjyena lajjyābhyām lajjyaiḥ lajjyebhiḥ
Dativelajjyāya lajjyābhyām lajjyebhyaḥ
Ablativelajjyāt lajjyābhyām lajjyebhyaḥ
Genitivelajjyasya lajjyayoḥ lajjyānām
Locativelajjye lajjyayoḥ lajjyeṣu

Compound lajjya -

Adverb -lajjyam -lajjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria