सुबन्तावली ?लज्जोद्वहनाक्षम

Roma

पुमान्एकद्विबहु
प्रथमालज्जोद्वहनाक्षमः लज्जोद्वहनाक्षमौ लज्जोद्वहनाक्षमाः
सम्बोधनम्लज्जोद्वहनाक्षम लज्जोद्वहनाक्षमौ लज्जोद्वहनाक्षमाः
द्वितीयालज्जोद्वहनाक्षमम् लज्जोद्वहनाक्षमौ लज्जोद्वहनाक्षमान्
तृतीयालज्जोद्वहनाक्षमेण लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमैः लज्जोद्वहनाक्षमेभिः
चतुर्थीलज्जोद्वहनाक्षमाय लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमेभ्यः
पञ्चमीलज्जोद्वहनाक्षमात् लज्जोद्वहनाक्षमाभ्याम् लज्जोद्वहनाक्षमेभ्यः
षष्ठीलज्जोद्वहनाक्षमस्य लज्जोद्वहनाक्षमयोः लज्जोद्वहनाक्षमाणाम्
सप्तमीलज्जोद्वहनाक्षमे लज्जोद्वहनाक्षमयोः लज्जोद्वहनाक्षमेषु

समास लज्जोद्वहनाक्षम

अव्यय ॰लज्जोद्वहनाक्षमम् ॰लज्जोद्वहनाक्षमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria