Declension table of ?lajjitavya

Deva

MasculineSingularDualPlural
Nominativelajjitavyaḥ lajjitavyau lajjitavyāḥ
Vocativelajjitavya lajjitavyau lajjitavyāḥ
Accusativelajjitavyam lajjitavyau lajjitavyān
Instrumentallajjitavyena lajjitavyābhyām lajjitavyaiḥ lajjitavyebhiḥ
Dativelajjitavyāya lajjitavyābhyām lajjitavyebhyaḥ
Ablativelajjitavyāt lajjitavyābhyām lajjitavyebhyaḥ
Genitivelajjitavyasya lajjitavyayoḥ lajjitavyānām
Locativelajjitavye lajjitavyayoḥ lajjitavyeṣu

Compound lajjitavya -

Adverb -lajjitavyam -lajjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria