Declension table of ?lajjitavatī

Deva

FeminineSingularDualPlural
Nominativelajjitavatī lajjitavatyau lajjitavatyaḥ
Vocativelajjitavati lajjitavatyau lajjitavatyaḥ
Accusativelajjitavatīm lajjitavatyau lajjitavatīḥ
Instrumentallajjitavatyā lajjitavatībhyām lajjitavatībhiḥ
Dativelajjitavatyai lajjitavatībhyām lajjitavatībhyaḥ
Ablativelajjitavatyāḥ lajjitavatībhyām lajjitavatībhyaḥ
Genitivelajjitavatyāḥ lajjitavatyoḥ lajjitavatīnām
Locativelajjitavatyām lajjitavatyoḥ lajjitavatīṣu

Compound lajjitavati - lajjitavatī -

Adverb -lajjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria