Declension table of ?lajjitavat

Deva

NeuterSingularDualPlural
Nominativelajjitavat lajjitavantī lajjitavatī lajjitavanti
Vocativelajjitavat lajjitavantī lajjitavatī lajjitavanti
Accusativelajjitavat lajjitavantī lajjitavatī lajjitavanti
Instrumentallajjitavatā lajjitavadbhyām lajjitavadbhiḥ
Dativelajjitavate lajjitavadbhyām lajjitavadbhyaḥ
Ablativelajjitavataḥ lajjitavadbhyām lajjitavadbhyaḥ
Genitivelajjitavataḥ lajjitavatoḥ lajjitavatām
Locativelajjitavati lajjitavatoḥ lajjitavatsu

Adverb -lajjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria