Declension table of ?lajjitavat

Deva

MasculineSingularDualPlural
Nominativelajjitavān lajjitavantau lajjitavantaḥ
Vocativelajjitavan lajjitavantau lajjitavantaḥ
Accusativelajjitavantam lajjitavantau lajjitavataḥ
Instrumentallajjitavatā lajjitavadbhyām lajjitavadbhiḥ
Dativelajjitavate lajjitavadbhyām lajjitavadbhyaḥ
Ablativelajjitavataḥ lajjitavadbhyām lajjitavadbhyaḥ
Genitivelajjitavataḥ lajjitavatoḥ lajjitavatām
Locativelajjitavati lajjitavatoḥ lajjitavatsu

Compound lajjitavat -

Adverb -lajjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria