Declension table of ?lajjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelajjiṣyamāṇā lajjiṣyamāṇe lajjiṣyamāṇāḥ
Vocativelajjiṣyamāṇe lajjiṣyamāṇe lajjiṣyamāṇāḥ
Accusativelajjiṣyamāṇām lajjiṣyamāṇe lajjiṣyamāṇāḥ
Instrumentallajjiṣyamāṇayā lajjiṣyamāṇābhyām lajjiṣyamāṇābhiḥ
Dativelajjiṣyamāṇāyai lajjiṣyamāṇābhyām lajjiṣyamāṇābhyaḥ
Ablativelajjiṣyamāṇāyāḥ lajjiṣyamāṇābhyām lajjiṣyamāṇābhyaḥ
Genitivelajjiṣyamāṇāyāḥ lajjiṣyamāṇayoḥ lajjiṣyamāṇānām
Locativelajjiṣyamāṇāyām lajjiṣyamāṇayoḥ lajjiṣyamāṇāsu

Adverb -lajjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria