Declension table of ?lajjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelajjiṣyamāṇam lajjiṣyamāṇe lajjiṣyamāṇāni
Vocativelajjiṣyamāṇa lajjiṣyamāṇe lajjiṣyamāṇāni
Accusativelajjiṣyamāṇam lajjiṣyamāṇe lajjiṣyamāṇāni
Instrumentallajjiṣyamāṇena lajjiṣyamāṇābhyām lajjiṣyamāṇaiḥ
Dativelajjiṣyamāṇāya lajjiṣyamāṇābhyām lajjiṣyamāṇebhyaḥ
Ablativelajjiṣyamāṇāt lajjiṣyamāṇābhyām lajjiṣyamāṇebhyaḥ
Genitivelajjiṣyamāṇasya lajjiṣyamāṇayoḥ lajjiṣyamāṇānām
Locativelajjiṣyamāṇe lajjiṣyamāṇayoḥ lajjiṣyamāṇeṣu

Compound lajjiṣyamāṇa -

Adverb -lajjiṣyamāṇam -lajjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria