सुबन्तावली ?लज्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालज्जिष्यमाणः लज्जिष्यमाणौ लज्जिष्यमाणाः
सम्बोधनम्लज्जिष्यमाण लज्जिष्यमाणौ लज्जिष्यमाणाः
द्वितीयालज्जिष्यमाणम् लज्जिष्यमाणौ लज्जिष्यमाणान्
तृतीयालज्जिष्यमाणेन लज्जिष्यमाणाभ्याम् लज्जिष्यमाणैः लज्जिष्यमाणेभिः
चतुर्थीलज्जिष्यमाणाय लज्जिष्यमाणाभ्याम् लज्जिष्यमाणेभ्यः
पञ्चमीलज्जिष्यमाणात् लज्जिष्यमाणाभ्याम् लज्जिष्यमाणेभ्यः
षष्ठीलज्जिष्यमाणस्य लज्जिष्यमाणयोः लज्जिष्यमाणानाम्
सप्तमीलज्जिष्यमाणे लज्जिष्यमाणयोः लज्जिष्यमाणेषु

समास लज्जिष्यमाण

अव्यय ॰लज्जिष्यमाणम् ॰लज्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria