Declension table of ?lajjayitavyā

Deva

FeminineSingularDualPlural
Nominativelajjayitavyā lajjayitavye lajjayitavyāḥ
Vocativelajjayitavye lajjayitavye lajjayitavyāḥ
Accusativelajjayitavyām lajjayitavye lajjayitavyāḥ
Instrumentallajjayitavyayā lajjayitavyābhyām lajjayitavyābhiḥ
Dativelajjayitavyāyai lajjayitavyābhyām lajjayitavyābhyaḥ
Ablativelajjayitavyāyāḥ lajjayitavyābhyām lajjayitavyābhyaḥ
Genitivelajjayitavyāyāḥ lajjayitavyayoḥ lajjayitavyānām
Locativelajjayitavyāyām lajjayitavyayoḥ lajjayitavyāsu

Adverb -lajjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria