Declension table of ?lajjayiṣyat

Deva

NeuterSingularDualPlural
Nominativelajjayiṣyat lajjayiṣyantī lajjayiṣyatī lajjayiṣyanti
Vocativelajjayiṣyat lajjayiṣyantī lajjayiṣyatī lajjayiṣyanti
Accusativelajjayiṣyat lajjayiṣyantī lajjayiṣyatī lajjayiṣyanti
Instrumentallajjayiṣyatā lajjayiṣyadbhyām lajjayiṣyadbhiḥ
Dativelajjayiṣyate lajjayiṣyadbhyām lajjayiṣyadbhyaḥ
Ablativelajjayiṣyataḥ lajjayiṣyadbhyām lajjayiṣyadbhyaḥ
Genitivelajjayiṣyataḥ lajjayiṣyatoḥ lajjayiṣyatām
Locativelajjayiṣyati lajjayiṣyatoḥ lajjayiṣyatsu

Adverb -lajjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria