Declension table of ?lajjayiṣyat

Deva

MasculineSingularDualPlural
Nominativelajjayiṣyan lajjayiṣyantau lajjayiṣyantaḥ
Vocativelajjayiṣyan lajjayiṣyantau lajjayiṣyantaḥ
Accusativelajjayiṣyantam lajjayiṣyantau lajjayiṣyataḥ
Instrumentallajjayiṣyatā lajjayiṣyadbhyām lajjayiṣyadbhiḥ
Dativelajjayiṣyate lajjayiṣyadbhyām lajjayiṣyadbhyaḥ
Ablativelajjayiṣyataḥ lajjayiṣyadbhyām lajjayiṣyadbhyaḥ
Genitivelajjayiṣyataḥ lajjayiṣyatoḥ lajjayiṣyatām
Locativelajjayiṣyati lajjayiṣyatoḥ lajjayiṣyatsu

Compound lajjayiṣyat -

Adverb -lajjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria