Declension table of ?lajjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelajjayiṣyamāṇam lajjayiṣyamāṇe lajjayiṣyamāṇāni
Vocativelajjayiṣyamāṇa lajjayiṣyamāṇe lajjayiṣyamāṇāni
Accusativelajjayiṣyamāṇam lajjayiṣyamāṇe lajjayiṣyamāṇāni
Instrumentallajjayiṣyamāṇena lajjayiṣyamāṇābhyām lajjayiṣyamāṇaiḥ
Dativelajjayiṣyamāṇāya lajjayiṣyamāṇābhyām lajjayiṣyamāṇebhyaḥ
Ablativelajjayiṣyamāṇāt lajjayiṣyamāṇābhyām lajjayiṣyamāṇebhyaḥ
Genitivelajjayiṣyamāṇasya lajjayiṣyamāṇayoḥ lajjayiṣyamāṇānām
Locativelajjayiṣyamāṇe lajjayiṣyamāṇayoḥ lajjayiṣyamāṇeṣu

Compound lajjayiṣyamāṇa -

Adverb -lajjayiṣyamāṇam -lajjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria