Declension table of ?lajjayamāna

Deva

NeuterSingularDualPlural
Nominativelajjayamānam lajjayamāne lajjayamānāni
Vocativelajjayamāna lajjayamāne lajjayamānāni
Accusativelajjayamānam lajjayamāne lajjayamānāni
Instrumentallajjayamānena lajjayamānābhyām lajjayamānaiḥ
Dativelajjayamānāya lajjayamānābhyām lajjayamānebhyaḥ
Ablativelajjayamānāt lajjayamānābhyām lajjayamānebhyaḥ
Genitivelajjayamānasya lajjayamānayoḥ lajjayamānānām
Locativelajjayamāne lajjayamānayoḥ lajjayamāneṣu

Compound lajjayamāna -

Adverb -lajjayamānam -lajjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria