Declension table of ?lajjayamāna

Deva

MasculineSingularDualPlural
Nominativelajjayamānaḥ lajjayamānau lajjayamānāḥ
Vocativelajjayamāna lajjayamānau lajjayamānāḥ
Accusativelajjayamānam lajjayamānau lajjayamānān
Instrumentallajjayamānena lajjayamānābhyām lajjayamānaiḥ lajjayamānebhiḥ
Dativelajjayamānāya lajjayamānābhyām lajjayamānebhyaḥ
Ablativelajjayamānāt lajjayamānābhyām lajjayamānebhyaḥ
Genitivelajjayamānasya lajjayamānayoḥ lajjayamānānām
Locativelajjayamāne lajjayamānayoḥ lajjayamāneṣu

Compound lajjayamāna -

Adverb -lajjayamānam -lajjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria