Declension table of ?lajjamāna

Deva

NeuterSingularDualPlural
Nominativelajjamānam lajjamāne lajjamānāni
Vocativelajjamāna lajjamāne lajjamānāni
Accusativelajjamānam lajjamāne lajjamānāni
Instrumentallajjamānena lajjamānābhyām lajjamānaiḥ
Dativelajjamānāya lajjamānābhyām lajjamānebhyaḥ
Ablativelajjamānāt lajjamānābhyām lajjamānebhyaḥ
Genitivelajjamānasya lajjamānayoḥ lajjamānānām
Locativelajjamāne lajjamānayoḥ lajjamāneṣu

Compound lajjamāna -

Adverb -lajjamānam -lajjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria