Declension table of ?lajjamāna

Deva

MasculineSingularDualPlural
Nominativelajjamānaḥ lajjamānau lajjamānāḥ
Vocativelajjamāna lajjamānau lajjamānāḥ
Accusativelajjamānam lajjamānau lajjamānān
Instrumentallajjamānena lajjamānābhyām lajjamānaiḥ lajjamānebhiḥ
Dativelajjamānāya lajjamānābhyām lajjamānebhyaḥ
Ablativelajjamānāt lajjamānābhyām lajjamānebhyaḥ
Genitivelajjamānasya lajjamānayoḥ lajjamānānām
Locativelajjamāne lajjamānayoḥ lajjamāneṣu

Compound lajjamāna -

Adverb -lajjamānam -lajjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria