सुबन्तावली ?लज्जापयित्री

Roma

स्त्रीएकद्विबहु
प्रथमालज्जापयित्री लज्जापयित्र्यौ लज्जापयित्र्यः
सम्बोधनम्लज्जापयित्रि लज्जापयित्र्यौ लज्जापयित्र्यः
द्वितीयालज्जापयित्रीम् लज्जापयित्र्यौ लज्जापयित्रीः
तृतीयालज्जापयित्र्या लज्जापयित्रीभ्याम् लज्जापयित्रीभिः
चतुर्थीलज्जापयित्र्यै लज्जापयित्रीभ्याम् लज्जापयित्रीभ्यः
पञ्चमीलज्जापयित्र्याः लज्जापयित्रीभ्याम् लज्जापयित्रीभ्यः
षष्ठीलज्जापयित्र्याः लज्जापयित्र्योः लज्जापयित्रीणाम्
सप्तमीलज्जापयित्र्याम् लज्जापयित्र्योः लज्जापयित्रीषु

समास लज्जापयित्रि लज्जापयित्री

अव्यय ॰लज्जापयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria