Declension table of ?lajitavat

Deva

MasculineSingularDualPlural
Nominativelajitavān lajitavantau lajitavantaḥ
Vocativelajitavan lajitavantau lajitavantaḥ
Accusativelajitavantam lajitavantau lajitavataḥ
Instrumentallajitavatā lajitavadbhyām lajitavadbhiḥ
Dativelajitavate lajitavadbhyām lajitavadbhyaḥ
Ablativelajitavataḥ lajitavadbhyām lajitavadbhyaḥ
Genitivelajitavataḥ lajitavatoḥ lajitavatām
Locativelajitavati lajitavatoḥ lajitavatsu

Compound lajitavat -

Adverb -lajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria