Declension table of ?lajitā

Deva

FeminineSingularDualPlural
Nominativelajitā lajite lajitāḥ
Vocativelajite lajite lajitāḥ
Accusativelajitām lajite lajitāḥ
Instrumentallajitayā lajitābhyām lajitābhiḥ
Dativelajitāyai lajitābhyām lajitābhyaḥ
Ablativelajitāyāḥ lajitābhyām lajitābhyaḥ
Genitivelajitāyāḥ lajitayoḥ lajitānām
Locativelajitāyām lajitayoḥ lajitāsu

Adverb -lajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria