Declension table of ?lajayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelajayiṣyamāṇā lajayiṣyamāṇe lajayiṣyamāṇāḥ
Vocativelajayiṣyamāṇe lajayiṣyamāṇe lajayiṣyamāṇāḥ
Accusativelajayiṣyamāṇām lajayiṣyamāṇe lajayiṣyamāṇāḥ
Instrumentallajayiṣyamāṇayā lajayiṣyamāṇābhyām lajayiṣyamāṇābhiḥ
Dativelajayiṣyamāṇāyai lajayiṣyamāṇābhyām lajayiṣyamāṇābhyaḥ
Ablativelajayiṣyamāṇāyāḥ lajayiṣyamāṇābhyām lajayiṣyamāṇābhyaḥ
Genitivelajayiṣyamāṇāyāḥ lajayiṣyamāṇayoḥ lajayiṣyamāṇānām
Locativelajayiṣyamāṇāyām lajayiṣyamāṇayoḥ lajayiṣyamāṇāsu

Adverb -lajayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria