Declension table of ?lajayamāna

Deva

NeuterSingularDualPlural
Nominativelajayamānam lajayamāne lajayamānāni
Vocativelajayamāna lajayamāne lajayamānāni
Accusativelajayamānam lajayamāne lajayamānāni
Instrumentallajayamānena lajayamānābhyām lajayamānaiḥ
Dativelajayamānāya lajayamānābhyām lajayamānebhyaḥ
Ablativelajayamānāt lajayamānābhyām lajayamānebhyaḥ
Genitivelajayamānasya lajayamānayoḥ lajayamānānām
Locativelajayamāne lajayamānayoḥ lajayamāneṣu

Compound lajayamāna -

Adverb -lajayamānam -lajayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria