Declension table of ?laiṇtavat

Deva

MasculineSingularDualPlural
Nominativelaiṇtavān laiṇtavantau laiṇtavantaḥ
Vocativelaiṇtavan laiṇtavantau laiṇtavantaḥ
Accusativelaiṇtavantam laiṇtavantau laiṇtavataḥ
Instrumentallaiṇtavatā laiṇtavadbhyām laiṇtavadbhiḥ
Dativelaiṇtavate laiṇtavadbhyām laiṇtavadbhyaḥ
Ablativelaiṇtavataḥ laiṇtavadbhyām laiṇtavadbhyaḥ
Genitivelaiṇtavataḥ laiṇtavatoḥ laiṇtavatām
Locativelaiṇtavati laiṇtavatoḥ laiṇtavatsu

Compound laiṇtavat -

Adverb -laiṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria