Declension table of ?laiṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaiṇiṣyantī laiṇiṣyantyau laiṇiṣyantyaḥ
Vocativelaiṇiṣyanti laiṇiṣyantyau laiṇiṣyantyaḥ
Accusativelaiṇiṣyantīm laiṇiṣyantyau laiṇiṣyantīḥ
Instrumentallaiṇiṣyantyā laiṇiṣyantībhyām laiṇiṣyantībhiḥ
Dativelaiṇiṣyantyai laiṇiṣyantībhyām laiṇiṣyantībhyaḥ
Ablativelaiṇiṣyantyāḥ laiṇiṣyantībhyām laiṇiṣyantībhyaḥ
Genitivelaiṇiṣyantyāḥ laiṇiṣyantyoḥ laiṇiṣyantīnām
Locativelaiṇiṣyantyām laiṇiṣyantyoḥ laiṇiṣyantīṣu

Compound laiṇiṣyanti - laiṇiṣyantī -

Adverb -laiṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria