Declension table of ?laiṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaiṇiṣyamāṇā laiṇiṣyamāṇe laiṇiṣyamāṇāḥ
Vocativelaiṇiṣyamāṇe laiṇiṣyamāṇe laiṇiṣyamāṇāḥ
Accusativelaiṇiṣyamāṇām laiṇiṣyamāṇe laiṇiṣyamāṇāḥ
Instrumentallaiṇiṣyamāṇayā laiṇiṣyamāṇābhyām laiṇiṣyamāṇābhiḥ
Dativelaiṇiṣyamāṇāyai laiṇiṣyamāṇābhyām laiṇiṣyamāṇābhyaḥ
Ablativelaiṇiṣyamāṇāyāḥ laiṇiṣyamāṇābhyām laiṇiṣyamāṇābhyaḥ
Genitivelaiṇiṣyamāṇāyāḥ laiṇiṣyamāṇayoḥ laiṇiṣyamāṇānām
Locativelaiṇiṣyamāṇāyām laiṇiṣyamāṇayoḥ laiṇiṣyamāṇāsu

Adverb -laiṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria