सुबन्तावली ?लहर

Roma

पुमान्एकद्विबहु
प्रथमालहरः लहरौ लहराः
सम्बोधनम्लहर लहरौ लहराः
द्वितीयालहरम् लहरौ लहरान्
तृतीयालहरेण लहराभ्याम् लहरैः लहरेभिः
चतुर्थीलहराय लहराभ्याम् लहरेभ्यः
पञ्चमीलहरात् लहराभ्याम् लहरेभ्यः
षष्ठीलहरस्य लहरयोः लहराणाम्
सप्तमीलहरे लहरयोः लहरेषु

समास लहर

अव्यय ॰लहरम् ॰लहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria