सुबन्तावली ?लहका

Roma

स्त्रीएकद्विबहु
प्रथमालहका लहके लहकाः
सम्बोधनम्लहके लहके लहकाः
द्वितीयालहकाम् लहके लहकाः
तृतीयालहकया लहकाभ्याम् लहकाभिः
चतुर्थीलहकायै लहकाभ्याम् लहकाभ्यः
पञ्चमीलहकायाः लहकाभ्याम् लहकाभ्यः
षष्ठीलहकायाः लहकयोः लहकानाम्
सप्तमीलहकायाम् लहकयोः लहकासु

अव्यय ॰लहकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria