सुबन्तावली ?लहड

Roma

पुमान्एकद्विबहु
प्रथमालहडः लहडौ लहडाः
सम्बोधनम्लहड लहडौ लहडाः
द्वितीयालहडम् लहडौ लहडान्
तृतीयालहडेन लहडाभ्याम् लहडैः लहडेभिः
चतुर्थीलहडाय लहडाभ्याम् लहडेभ्यः
पञ्चमीलहडात् लहडाभ्याम् लहडेभ्यः
षष्ठीलहडस्य लहडयोः लहडानाम्
सप्तमीलहडे लहडयोः लहडेषु

समास लहड

अव्यय ॰लहडम् ॰लहडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria