Declension table of ?lagitavat

Deva

NeuterSingularDualPlural
Nominativelagitavat lagitavantī lagitavatī lagitavanti
Vocativelagitavat lagitavantī lagitavatī lagitavanti
Accusativelagitavat lagitavantī lagitavatī lagitavanti
Instrumentallagitavatā lagitavadbhyām lagitavadbhiḥ
Dativelagitavate lagitavadbhyām lagitavadbhyaḥ
Ablativelagitavataḥ lagitavadbhyām lagitavadbhyaḥ
Genitivelagitavataḥ lagitavatoḥ lagitavatām
Locativelagitavati lagitavatoḥ lagitavatsu

Adverb -lagitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria