Declension table of ?lagitavat

Deva

MasculineSingularDualPlural
Nominativelagitavān lagitavantau lagitavantaḥ
Vocativelagitavan lagitavantau lagitavantaḥ
Accusativelagitavantam lagitavantau lagitavataḥ
Instrumentallagitavatā lagitavadbhyām lagitavadbhiḥ
Dativelagitavate lagitavadbhyām lagitavadbhyaḥ
Ablativelagitavataḥ lagitavadbhyām lagitavadbhyaḥ
Genitivelagitavataḥ lagitavatoḥ lagitavatām
Locativelagitavati lagitavatoḥ lagitavatsu

Compound lagitavat -

Adverb -lagitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria