सुबन्तावली ?लघ्वमर

Roma

पुमान्एकद्विबहु
प्रथमालघ्वमरः लघ्वमरौ लघ्वमराः
सम्बोधनम्लघ्वमर लघ्वमरौ लघ्वमराः
द्वितीयालघ्वमरम् लघ्वमरौ लघ्वमरान्
तृतीयालघ्वमरेण लघ्वमराभ्याम् लघ्वमरैः लघ्वमरेभिः
चतुर्थीलघ्वमराय लघ्वमराभ्याम् लघ्वमरेभ्यः
पञ्चमीलघ्वमरात् लघ्वमराभ्याम् लघ्वमरेभ्यः
षष्ठीलघ्वमरस्य लघ्वमरयोः लघ्वमराणाम्
सप्तमीलघ्वमरे लघ्वमरयोः लघ्वमरेषु

समास लघ्वमर

अव्यय ॰लघ्वमरम् ॰लघ्वमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria