सुबन्तावली ?लघ्वाद्युडुम्बराह्वा

Roma

स्त्रीएकद्विबहु
प्रथमालघ्वाद्युडुम्बराह्वा लघ्वाद्युडुम्बराह्वे लघ्वाद्युडुम्बराह्वाः
सम्बोधनम्लघ्वाद्युडुम्बराह्वे लघ्वाद्युडुम्बराह्वे लघ्वाद्युडुम्बराह्वाः
द्वितीयालघ्वाद्युडुम्बराह्वाम् लघ्वाद्युडुम्बराह्वे लघ्वाद्युडुम्बराह्वाः
तृतीयालघ्वाद्युडुम्बराह्वया लघ्वाद्युडुम्बराह्वाभ्याम् लघ्वाद्युडुम्बराह्वाभिः
चतुर्थीलघ्वाद्युडुम्बराह्वायै लघ्वाद्युडुम्बराह्वाभ्याम् लघ्वाद्युडुम्बराह्वाभ्यः
पञ्चमीलघ्वाद्युडुम्बराह्वायाः लघ्वाद्युडुम्बराह्वाभ्याम् लघ्वाद्युडुम्बराह्वाभ्यः
षष्ठीलघ्वाद्युडुम्बराह्वायाः लघ्वाद्युडुम्बराह्वयोः लघ्वाद्युडुम्बराह्वाणाम्
सप्तमीलघ्वाद्युडुम्बराह्वायाम् लघ्वाद्युडुम्बराह्वयोः लघ्वाद्युडुम्बराह्वासु

अव्यय ॰लघ्वाद्युडुम्बराह्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria