सुबन्तावली ?लघुवासिष्ठसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमालघुवासिष्ठसिद्धान्तः लघुवासिष्ठसिद्धान्तौ लघुवासिष्ठसिद्धान्ताः
सम्बोधनम्लघुवासिष्ठसिद्धान्त लघुवासिष्ठसिद्धान्तौ लघुवासिष्ठसिद्धान्ताः
द्वितीयालघुवासिष्ठसिद्धान्तम् लघुवासिष्ठसिद्धान्तौ लघुवासिष्ठसिद्धान्तान्
तृतीयालघुवासिष्ठसिद्धान्तेन लघुवासिष्ठसिद्धान्ताभ्याम् लघुवासिष्ठसिद्धान्तैः लघुवासिष्ठसिद्धान्तेभिः
चतुर्थीलघुवासिष्ठसिद्धान्ताय लघुवासिष्ठसिद्धान्ताभ्याम् लघुवासिष्ठसिद्धान्तेभ्यः
पञ्चमीलघुवासिष्ठसिद्धान्तात् लघुवासिष्ठसिद्धान्ताभ्याम् लघुवासिष्ठसिद्धान्तेभ्यः
षष्ठीलघुवासिष्ठसिद्धान्तस्य लघुवासिष्ठसिद्धान्तयोः लघुवासिष्ठसिद्धान्तानाम्
सप्तमीलघुवासिष्ठसिद्धान्ते लघुवासिष्ठसिद्धान्तयोः लघुवासिष्ठसिद्धान्तेषु

समास लघुवासिष्ठसिद्धान्त

अव्यय ॰लघुवासिष्ठसिद्धान्तम् ॰लघुवासिष्ठसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria