Declension table of laghutara

Deva

NeuterSingularDualPlural
Nominativelaghutaram laghutare laghutarāṇi
Vocativelaghutara laghutare laghutarāṇi
Accusativelaghutaram laghutare laghutarāṇi
Instrumentallaghutareṇa laghutarābhyām laghutaraiḥ
Dativelaghutarāya laghutarābhyām laghutarebhyaḥ
Ablativelaghutarāt laghutarābhyām laghutarebhyaḥ
Genitivelaghutarasya laghutarayoḥ laghutarāṇām
Locativelaghutare laghutarayoḥ laghutareṣu

Compound laghutara -

Adverb -laghutaram -laghutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria