सुबन्तावली ?लघुसमुत्थान

Roma

पुमान्एकद्विबहु
प्रथमालघुसमुत्थानः लघुसमुत्थानौ लघुसमुत्थानाः
सम्बोधनम्लघुसमुत्थान लघुसमुत्थानौ लघुसमुत्थानाः
द्वितीयालघुसमुत्थानम् लघुसमुत्थानौ लघुसमुत्थानान्
तृतीयालघुसमुत्थानेन लघुसमुत्थानाभ्याम् लघुसमुत्थानैः लघुसमुत्थानेभिः
चतुर्थीलघुसमुत्थानाय लघुसमुत्थानाभ्याम् लघुसमुत्थानेभ्यः
पञ्चमीलघुसमुत्थानात् लघुसमुत्थानाभ्याम् लघुसमुत्थानेभ्यः
षष्ठीलघुसमुत्थानस्य लघुसमुत्थानयोः लघुसमुत्थानानाम्
सप्तमीलघुसमुत्थाने लघुसमुत्थानयोः लघुसमुत्थानेषु

समास लघुसमुत्थान

अव्यय ॰लघुसमुत्थानम् ॰लघुसमुत्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria