सुबन्तावली ?लघुसाङ्ख्यसूत्रवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमालघुसाङ्ख्यसूत्रवृत्तिः लघुसाङ्ख्यसूत्रवृत्ती लघुसाङ्ख्यसूत्रवृत्तयः
सम्बोधनम्लघुसाङ्ख्यसूत्रवृत्ते लघुसाङ्ख्यसूत्रवृत्ती लघुसाङ्ख्यसूत्रवृत्तयः
द्वितीयालघुसाङ्ख्यसूत्रवृत्तिम् लघुसाङ्ख्यसूत्रवृत्ती लघुसाङ्ख्यसूत्रवृत्तीः
तृतीयालघुसाङ्ख्यसूत्रवृत्त्या लघुसाङ्ख्यसूत्रवृत्तिभ्याम् लघुसाङ्ख्यसूत्रवृत्तिभिः
चतुर्थीलघुसाङ्ख्यसूत्रवृत्त्यै लघुसाङ्ख्यसूत्रवृत्तये लघुसाङ्ख्यसूत्रवृत्तिभ्याम् लघुसाङ्ख्यसूत्रवृत्तिभ्यः
पञ्चमीलघुसाङ्ख्यसूत्रवृत्त्याः लघुसाङ्ख्यसूत्रवृत्तेः लघुसाङ्ख्यसूत्रवृत्तिभ्याम् लघुसाङ्ख्यसूत्रवृत्तिभ्यः
षष्ठीलघुसाङ्ख्यसूत्रवृत्त्याः लघुसाङ्ख्यसूत्रवृत्तेः लघुसाङ्ख्यसूत्रवृत्त्योः लघुसाङ्ख्यसूत्रवृत्तीनाम्
सप्तमीलघुसाङ्ख्यसूत्रवृत्त्याम् लघुसाङ्ख्यसूत्रवृत्तौ लघुसाङ्ख्यसूत्रवृत्त्योः लघुसाङ्ख्यसूत्रवृत्तिषु

समास लघुसाङ्ख्यसूत्रवृत्ति

अव्यय ॰लघुसाङ्ख्यसूत्रवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria