Declension table of ?laghupanataka

Deva

NeuterSingularDualPlural
Nominativelaghupanatakam laghupanatake laghupanatakāni
Vocativelaghupanataka laghupanatake laghupanatakāni
Accusativelaghupanatakam laghupanatake laghupanatakāni
Instrumentallaghupanatakena laghupanatakābhyām laghupanatakaiḥ
Dativelaghupanatakāya laghupanatakābhyām laghupanatakebhyaḥ
Ablativelaghupanatakāt laghupanatakābhyām laghupanatakebhyaḥ
Genitivelaghupanatakasya laghupanatakayoḥ laghupanatakānām
Locativelaghupanatake laghupanatakayoḥ laghupanatakeṣu

Compound laghupanataka -

Adverb -laghupanatakam -laghupanatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria